Declension table of ?hṛdayābharaṇa

Deva

MasculineSingularDualPlural
Nominativehṛdayābharaṇaḥ hṛdayābharaṇau hṛdayābharaṇāḥ
Vocativehṛdayābharaṇa hṛdayābharaṇau hṛdayābharaṇāḥ
Accusativehṛdayābharaṇam hṛdayābharaṇau hṛdayābharaṇān
Instrumentalhṛdayābharaṇena hṛdayābharaṇābhyām hṛdayābharaṇaiḥ hṛdayābharaṇebhiḥ
Dativehṛdayābharaṇāya hṛdayābharaṇābhyām hṛdayābharaṇebhyaḥ
Ablativehṛdayābharaṇāt hṛdayābharaṇābhyām hṛdayābharaṇebhyaḥ
Genitivehṛdayābharaṇasya hṛdayābharaṇayoḥ hṛdayābharaṇānām
Locativehṛdayābharaṇe hṛdayābharaṇayoḥ hṛdayābharaṇeṣu

Compound hṛdayābharaṇa -

Adverb -hṛdayābharaṇam -hṛdayābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria