Declension table of ?hṛṣṭi

Deva

FeminineSingularDualPlural
Nominativehṛṣṭiḥ hṛṣṭī hṛṣṭayaḥ
Vocativehṛṣṭe hṛṣṭī hṛṣṭayaḥ
Accusativehṛṣṭim hṛṣṭī hṛṣṭīḥ
Instrumentalhṛṣṭyā hṛṣṭibhyām hṛṣṭibhiḥ
Dativehṛṣṭyai hṛṣṭaye hṛṣṭibhyām hṛṣṭibhyaḥ
Ablativehṛṣṭyāḥ hṛṣṭeḥ hṛṣṭibhyām hṛṣṭibhyaḥ
Genitivehṛṣṭyāḥ hṛṣṭeḥ hṛṣṭyoḥ hṛṣṭīnām
Locativehṛṣṭyām hṛṣṭau hṛṣṭyoḥ hṛṣṭiṣu

Compound hṛṣṭi -

Adverb -hṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria