Declension table of ?hṛṣṭatanūruha

Deva

NeuterSingularDualPlural
Nominativehṛṣṭatanūruham hṛṣṭatanūruhe hṛṣṭatanūruhāṇi
Vocativehṛṣṭatanūruha hṛṣṭatanūruhe hṛṣṭatanūruhāṇi
Accusativehṛṣṭatanūruham hṛṣṭatanūruhe hṛṣṭatanūruhāṇi
Instrumentalhṛṣṭatanūruheṇa hṛṣṭatanūruhābhyām hṛṣṭatanūruhaiḥ
Dativehṛṣṭatanūruhāya hṛṣṭatanūruhābhyām hṛṣṭatanūruhebhyaḥ
Ablativehṛṣṭatanūruhāt hṛṣṭatanūruhābhyām hṛṣṭatanūruhebhyaḥ
Genitivehṛṣṭatanūruhasya hṛṣṭatanūruhayoḥ hṛṣṭatanūruhāṇām
Locativehṛṣṭatanūruhe hṛṣṭatanūruhayoḥ hṛṣṭatanūruheṣu

Compound hṛṣṭatanūruha -

Adverb -hṛṣṭatanūruham -hṛṣṭatanūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria