Declension table of ?hṛṣṭacitta

Deva

MasculineSingularDualPlural
Nominativehṛṣṭacittaḥ hṛṣṭacittau hṛṣṭacittāḥ
Vocativehṛṣṭacitta hṛṣṭacittau hṛṣṭacittāḥ
Accusativehṛṣṭacittam hṛṣṭacittau hṛṣṭacittān
Instrumentalhṛṣṭacittena hṛṣṭacittābhyām hṛṣṭacittaiḥ hṛṣṭacittebhiḥ
Dativehṛṣṭacittāya hṛṣṭacittābhyām hṛṣṭacittebhyaḥ
Ablativehṛṣṭacittāt hṛṣṭacittābhyām hṛṣṭacittebhyaḥ
Genitivehṛṣṭacittasya hṛṣṭacittayoḥ hṛṣṭacittānām
Locativehṛṣṭacitte hṛṣṭacittayoḥ hṛṣṭacitteṣu

Compound hṛṣṭacitta -

Adverb -hṛṣṭacittam -hṛṣṭacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria