Declension table of ?gūthalakta

Deva

MasculineSingularDualPlural
Nominativegūthalaktaḥ gūthalaktau gūthalaktāḥ
Vocativegūthalakta gūthalaktau gūthalaktāḥ
Accusativegūthalaktam gūthalaktau gūthalaktān
Instrumentalgūthalaktena gūthalaktābhyām gūthalaktaiḥ gūthalaktebhiḥ
Dativegūthalaktāya gūthalaktābhyām gūthalaktebhyaḥ
Ablativegūthalaktāt gūthalaktābhyām gūthalaktebhyaḥ
Genitivegūthalaktasya gūthalaktayoḥ gūthalaktānām
Locativegūthalakte gūthalaktayoḥ gūthalakteṣu

Compound gūthalakta -

Adverb -gūthalaktam -gūthalaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria