Declension table of ?gūṣaṇā

Deva

FeminineSingularDualPlural
Nominativegūṣaṇā gūṣaṇe gūṣaṇāḥ
Vocativegūṣaṇe gūṣaṇe gūṣaṇāḥ
Accusativegūṣaṇām gūṣaṇe gūṣaṇāḥ
Instrumentalgūṣaṇayā gūṣaṇābhyām gūṣaṇābhiḥ
Dativegūṣaṇāyai gūṣaṇābhyām gūṣaṇābhyaḥ
Ablativegūṣaṇāyāḥ gūṣaṇābhyām gūṣaṇābhyaḥ
Genitivegūṣaṇāyāḥ gūṣaṇayoḥ gūṣaṇānām
Locativegūṣaṇāyām gūṣaṇayoḥ gūṣaṇāsu

Adverb -gūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria