Declension table of ?gūḍhotpanna

Deva

NeuterSingularDualPlural
Nominativegūḍhotpannam gūḍhotpanne gūḍhotpannāni
Vocativegūḍhotpanna gūḍhotpanne gūḍhotpannāni
Accusativegūḍhotpannam gūḍhotpanne gūḍhotpannāni
Instrumentalgūḍhotpannena gūḍhotpannābhyām gūḍhotpannaiḥ
Dativegūḍhotpannāya gūḍhotpannābhyām gūḍhotpannebhyaḥ
Ablativegūḍhotpannāt gūḍhotpannābhyām gūḍhotpannebhyaḥ
Genitivegūḍhotpannasya gūḍhotpannayoḥ gūḍhotpannānām
Locativegūḍhotpanne gūḍhotpannayoḥ gūḍhotpanneṣu

Compound gūḍhotpanna -

Adverb -gūḍhotpannam -gūḍhotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria