Declension table of ?gūḍhapuṣpaka

Deva

MasculineSingularDualPlural
Nominativegūḍhapuṣpakaḥ gūḍhapuṣpakau gūḍhapuṣpakāḥ
Vocativegūḍhapuṣpaka gūḍhapuṣpakau gūḍhapuṣpakāḥ
Accusativegūḍhapuṣpakam gūḍhapuṣpakau gūḍhapuṣpakān
Instrumentalgūḍhapuṣpakeṇa gūḍhapuṣpakābhyām gūḍhapuṣpakaiḥ gūḍhapuṣpakebhiḥ
Dativegūḍhapuṣpakāya gūḍhapuṣpakābhyām gūḍhapuṣpakebhyaḥ
Ablativegūḍhapuṣpakāt gūḍhapuṣpakābhyām gūḍhapuṣpakebhyaḥ
Genitivegūḍhapuṣpakasya gūḍhapuṣpakayoḥ gūḍhapuṣpakāṇām
Locativegūḍhapuṣpake gūḍhapuṣpakayoḥ gūḍhapuṣpakeṣu

Compound gūḍhapuṣpaka -

Adverb -gūḍhapuṣpakam -gūḍhapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria