Declension table of ?gūḍhamantra

Deva

NeuterSingularDualPlural
Nominativegūḍhamantram gūḍhamantre gūḍhamantrāṇi
Vocativegūḍhamantra gūḍhamantre gūḍhamantrāṇi
Accusativegūḍhamantram gūḍhamantre gūḍhamantrāṇi
Instrumentalgūḍhamantreṇa gūḍhamantrābhyām gūḍhamantraiḥ
Dativegūḍhamantrāya gūḍhamantrābhyām gūḍhamantrebhyaḥ
Ablativegūḍhamantrāt gūḍhamantrābhyām gūḍhamantrebhyaḥ
Genitivegūḍhamantrasya gūḍhamantrayoḥ gūḍhamantrāṇām
Locativegūḍhamantre gūḍhamantrayoḥ gūḍhamantreṣu

Compound gūḍhamantra -

Adverb -gūḍhamantram -gūḍhamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria