Declension table of ?gūḍhacāriṇī

Deva

FeminineSingularDualPlural
Nominativegūḍhacāriṇī gūḍhacāriṇyau gūḍhacāriṇyaḥ
Vocativegūḍhacāriṇi gūḍhacāriṇyau gūḍhacāriṇyaḥ
Accusativegūḍhacāriṇīm gūḍhacāriṇyau gūḍhacāriṇīḥ
Instrumentalgūḍhacāriṇyā gūḍhacāriṇībhyām gūḍhacāriṇībhiḥ
Dativegūḍhacāriṇyai gūḍhacāriṇībhyām gūḍhacāriṇībhyaḥ
Ablativegūḍhacāriṇyāḥ gūḍhacāriṇībhyām gūḍhacāriṇībhyaḥ
Genitivegūḍhacāriṇyāḥ gūḍhacāriṇyoḥ gūḍhacāriṇīnām
Locativegūḍhacāriṇyām gūḍhacāriṇyoḥ gūḍhacāriṇīṣu

Compound gūḍhacāriṇi - gūḍhacāriṇī -

Adverb -gūḍhacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria