Declension table of ?gūḍhārtharatnamālā

Deva

FeminineSingularDualPlural
Nominativegūḍhārtharatnamālā gūḍhārtharatnamāle gūḍhārtharatnamālāḥ
Vocativegūḍhārtharatnamāle gūḍhārtharatnamāle gūḍhārtharatnamālāḥ
Accusativegūḍhārtharatnamālām gūḍhārtharatnamāle gūḍhārtharatnamālāḥ
Instrumentalgūḍhārtharatnamālayā gūḍhārtharatnamālābhyām gūḍhārtharatnamālābhiḥ
Dativegūḍhārtharatnamālāyai gūḍhārtharatnamālābhyām gūḍhārtharatnamālābhyaḥ
Ablativegūḍhārtharatnamālāyāḥ gūḍhārtharatnamālābhyām gūḍhārtharatnamālābhyaḥ
Genitivegūḍhārtharatnamālāyāḥ gūḍhārtharatnamālayoḥ gūḍhārtharatnamālānām
Locativegūḍhārtharatnamālāyām gūḍhārtharatnamālayoḥ gūḍhārtharatnamālāsu

Adverb -gūḍhārtharatnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria