Declension table of ?gūḍhāgūḍhatva

Deva

NeuterSingularDualPlural
Nominativegūḍhāgūḍhatvam gūḍhāgūḍhatve gūḍhāgūḍhatvāni
Vocativegūḍhāgūḍhatva gūḍhāgūḍhatve gūḍhāgūḍhatvāni
Accusativegūḍhāgūḍhatvam gūḍhāgūḍhatve gūḍhāgūḍhatvāni
Instrumentalgūḍhāgūḍhatvena gūḍhāgūḍhatvābhyām gūḍhāgūḍhatvaiḥ
Dativegūḍhāgūḍhatvāya gūḍhāgūḍhatvābhyām gūḍhāgūḍhatvebhyaḥ
Ablativegūḍhāgūḍhatvāt gūḍhāgūḍhatvābhyām gūḍhāgūḍhatvebhyaḥ
Genitivegūḍhāgūḍhatvasya gūḍhāgūḍhatvayoḥ gūḍhāgūḍhatvānām
Locativegūḍhāgūḍhatve gūḍhāgūḍhatvayoḥ gūḍhāgūḍhatveṣu

Compound gūḍhāgūḍhatva -

Adverb -gūḍhāgūḍhatvam -gūḍhāgūḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria