Declension table of ?gurvakṣara

Deva

NeuterSingularDualPlural
Nominativegurvakṣaram gurvakṣare gurvakṣarāṇi
Vocativegurvakṣara gurvakṣare gurvakṣarāṇi
Accusativegurvakṣaram gurvakṣare gurvakṣarāṇi
Instrumentalgurvakṣareṇa gurvakṣarābhyām gurvakṣaraiḥ
Dativegurvakṣarāya gurvakṣarābhyām gurvakṣarebhyaḥ
Ablativegurvakṣarāt gurvakṣarābhyām gurvakṣarebhyaḥ
Genitivegurvakṣarasya gurvakṣarayoḥ gurvakṣarāṇām
Locativegurvakṣare gurvakṣarayoḥ gurvakṣareṣu

Compound gurvakṣara -

Adverb -gurvakṣaram -gurvakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria