Declension table of ?guruvṛtti

Deva

MasculineSingularDualPlural
Nominativeguruvṛttiḥ guruvṛttī guruvṛttayaḥ
Vocativeguruvṛtte guruvṛttī guruvṛttayaḥ
Accusativeguruvṛttim guruvṛttī guruvṛttīn
Instrumentalguruvṛttinā guruvṛttibhyām guruvṛttibhiḥ
Dativeguruvṛttaye guruvṛttibhyām guruvṛttibhyaḥ
Ablativeguruvṛtteḥ guruvṛttibhyām guruvṛttibhyaḥ
Genitiveguruvṛtteḥ guruvṛttyoḥ guruvṛttīnām
Locativeguruvṛttau guruvṛttyoḥ guruvṛttiṣu

Compound guruvṛtti -

Adverb -guruvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria