Declension table of ?guruvṛtta

Deva

NeuterSingularDualPlural
Nominativeguruvṛttam guruvṛtte guruvṛttāni
Vocativeguruvṛtta guruvṛtte guruvṛttāni
Accusativeguruvṛttam guruvṛtte guruvṛttāni
Instrumentalguruvṛttena guruvṛttābhyām guruvṛttaiḥ
Dativeguruvṛttāya guruvṛttābhyām guruvṛttebhyaḥ
Ablativeguruvṛttāt guruvṛttābhyām guruvṛttebhyaḥ
Genitiveguruvṛttasya guruvṛttayoḥ guruvṛttānām
Locativeguruvṛtte guruvṛttayoḥ guruvṛtteṣu

Compound guruvṛtta -

Adverb -guruvṛttam -guruvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria