Declension table of ?gurutīrtha

Deva

NeuterSingularDualPlural
Nominativegurutīrtham gurutīrthe gurutīrthāni
Vocativegurutīrtha gurutīrthe gurutīrthāni
Accusativegurutīrtham gurutīrthe gurutīrthāni
Instrumentalgurutīrthena gurutīrthābhyām gurutīrthaiḥ
Dativegurutīrthāya gurutīrthābhyām gurutīrthebhyaḥ
Ablativegurutīrthāt gurutīrthābhyām gurutīrthebhyaḥ
Genitivegurutīrthasya gurutīrthayoḥ gurutīrthānām
Locativegurutīrthe gurutīrthayoḥ gurutīrtheṣu

Compound gurutīrtha -

Adverb -gurutīrtham -gurutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria