Declension table of ?gurusamavāya

Deva

MasculineSingularDualPlural
Nominativegurusamavāyaḥ gurusamavāyau gurusamavāyāḥ
Vocativegurusamavāya gurusamavāyau gurusamavāyāḥ
Accusativegurusamavāyam gurusamavāyau gurusamavāyān
Instrumentalgurusamavāyena gurusamavāyābhyām gurusamavāyaiḥ gurusamavāyebhiḥ
Dativegurusamavāyāya gurusamavāyābhyām gurusamavāyebhyaḥ
Ablativegurusamavāyāt gurusamavāyābhyām gurusamavāyebhyaḥ
Genitivegurusamavāyasya gurusamavāyayoḥ gurusamavāyānām
Locativegurusamavāye gurusamavāyayoḥ gurusamavāyeṣu

Compound gurusamavāya -

Adverb -gurusamavāyam -gurusamavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria