Declension table of ?gurusakhī

Deva

FeminineSingularDualPlural
Nominativegurusakhī gurusakhyau gurusakhyaḥ
Vocativegurusakhi gurusakhyau gurusakhyaḥ
Accusativegurusakhīm gurusakhyau gurusakhīḥ
Instrumentalgurusakhyā gurusakhībhyām gurusakhībhiḥ
Dativegurusakhyai gurusakhībhyām gurusakhībhyaḥ
Ablativegurusakhyāḥ gurusakhībhyām gurusakhībhyaḥ
Genitivegurusakhyāḥ gurusakhyoḥ gurusakhīnām
Locativegurusakhyām gurusakhyoḥ gurusakhīṣu

Compound gurusakhi - gurusakhī -

Adverb -gurusakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria