Declension table of ?gurusannidhi

Deva

MasculineSingularDualPlural
Nominativegurusannidhiḥ gurusannidhī gurusannidhayaḥ
Vocativegurusannidhe gurusannidhī gurusannidhayaḥ
Accusativegurusannidhim gurusannidhī gurusannidhīn
Instrumentalgurusannidhinā gurusannidhibhyām gurusannidhibhiḥ
Dativegurusannidhaye gurusannidhibhyām gurusannidhibhyaḥ
Ablativegurusannidheḥ gurusannidhibhyām gurusannidhibhyaḥ
Genitivegurusannidheḥ gurusannidhyoḥ gurusannidhīnām
Locativegurusannidhau gurusannidhyoḥ gurusannidhiṣu

Compound gurusannidhi -

Adverb -gurusannidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria