Declension table of ?guruprasūta

Deva

NeuterSingularDualPlural
Nominativeguruprasūtam guruprasūte guruprasūtāni
Vocativeguruprasūta guruprasūte guruprasūtāni
Accusativeguruprasūtam guruprasūte guruprasūtāni
Instrumentalguruprasūtena guruprasūtābhyām guruprasūtaiḥ
Dativeguruprasūtāya guruprasūtābhyām guruprasūtebhyaḥ
Ablativeguruprasūtāt guruprasūtābhyām guruprasūtebhyaḥ
Genitiveguruprasūtasya guruprasūtayoḥ guruprasūtānām
Locativeguruprasūte guruprasūtayoḥ guruprasūteṣu

Compound guruprasūta -

Adverb -guruprasūtam -guruprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria