Declension table of ?gurumuṣṭi

Deva

MasculineSingularDualPlural
Nominativegurumuṣṭiḥ gurumuṣṭī gurumuṣṭayaḥ
Vocativegurumuṣṭe gurumuṣṭī gurumuṣṭayaḥ
Accusativegurumuṣṭim gurumuṣṭī gurumuṣṭīn
Instrumentalgurumuṣṭinā gurumuṣṭibhyām gurumuṣṭibhiḥ
Dativegurumuṣṭaye gurumuṣṭibhyām gurumuṣṭibhyaḥ
Ablativegurumuṣṭeḥ gurumuṣṭibhyām gurumuṣṭibhyaḥ
Genitivegurumuṣṭeḥ gurumuṣṭyoḥ gurumuṣṭīnām
Locativegurumuṣṭau gurumuṣṭyoḥ gurumuṣṭiṣu

Compound gurumuṣṭi -

Adverb -gurumuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria