Declension table of ?gurukārya

Deva

NeuterSingularDualPlural
Nominativegurukāryam gurukārye gurukāryāṇi
Vocativegurukārya gurukārye gurukāryāṇi
Accusativegurukāryam gurukārye gurukāryāṇi
Instrumentalgurukāryeṇa gurukāryābhyām gurukāryaiḥ
Dativegurukāryāya gurukāryābhyām gurukāryebhyaḥ
Ablativegurukāryāt gurukāryābhyām gurukāryebhyaḥ
Genitivegurukāryasya gurukāryayoḥ gurukāryāṇām
Locativegurukārye gurukāryayoḥ gurukāryeṣu

Compound gurukārya -

Adverb -gurukāryam -gurukāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria