Declension table of ?gurugavī

Deva

FeminineSingularDualPlural
Nominativegurugavī gurugavyau gurugavyaḥ
Vocativegurugavi gurugavyau gurugavyaḥ
Accusativegurugavīm gurugavyau gurugavīḥ
Instrumentalgurugavyā gurugavībhyām gurugavībhiḥ
Dativegurugavyai gurugavībhyām gurugavībhyaḥ
Ablativegurugavyāḥ gurugavībhyām gurugavībhyaḥ
Genitivegurugavyāḥ gurugavyoḥ gurugavīṇām
Locativegurugavyām gurugavyoḥ gurugavīṣu

Compound gurugavi - gurugavī -

Adverb -gurugavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria