Declension table of ?gurugata

Deva

MasculineSingularDualPlural
Nominativegurugataḥ gurugatau gurugatāḥ
Vocativegurugata gurugatau gurugatāḥ
Accusativegurugatam gurugatau gurugatān
Instrumentalgurugatena gurugatābhyām gurugataiḥ gurugatebhiḥ
Dativegurugatāya gurugatābhyām gurugatebhyaḥ
Ablativegurugatāt gurugatābhyām gurugatebhyaḥ
Genitivegurugatasya gurugatayoḥ gurugatānām
Locativegurugate gurugatayoḥ gurugateṣu

Compound gurugata -

Adverb -gurugatam -gurugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria