Declension table of ?gurugṛha

Deva

NeuterSingularDualPlural
Nominativegurugṛham gurugṛhe gurugṛhāṇi
Vocativegurugṛha gurugṛhe gurugṛhāṇi
Accusativegurugṛham gurugṛhe gurugṛhāṇi
Instrumentalgurugṛheṇa gurugṛhābhyām gurugṛhaiḥ
Dativegurugṛhāya gurugṛhābhyām gurugṛhebhyaḥ
Ablativegurugṛhāt gurugṛhābhyām gurugṛhebhyaḥ
Genitivegurugṛhasya gurugṛhayoḥ gurugṛhāṇām
Locativegurugṛhe gurugṛhayoḥ gurugṛheṣu

Compound gurugṛha -

Adverb -gurugṛham -gurugṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria