Declension table of ?gurudivasa

Deva

MasculineSingularDualPlural
Nominativegurudivasaḥ gurudivasau gurudivasāḥ
Vocativegurudivasa gurudivasau gurudivasāḥ
Accusativegurudivasam gurudivasau gurudivasān
Instrumentalgurudivasena gurudivasābhyām gurudivasaiḥ gurudivasebhiḥ
Dativegurudivasāya gurudivasābhyām gurudivasebhyaḥ
Ablativegurudivasāt gurudivasābhyām gurudivasebhyaḥ
Genitivegurudivasasya gurudivasayoḥ gurudivasānām
Locativegurudivase gurudivasayoḥ gurudivaseṣu

Compound gurudivasa -

Adverb -gurudivasam -gurudivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria