Declension table of ?gurudāsa

Deva

MasculineSingularDualPlural
Nominativegurudāsaḥ gurudāsau gurudāsāḥ
Vocativegurudāsa gurudāsau gurudāsāḥ
Accusativegurudāsam gurudāsau gurudāsān
Instrumentalgurudāsena gurudāsābhyām gurudāsaiḥ gurudāsebhiḥ
Dativegurudāsāya gurudāsābhyām gurudāsebhyaḥ
Ablativegurudāsāt gurudāsābhyām gurudāsebhyaḥ
Genitivegurudāsasya gurudāsayoḥ gurudāsānām
Locativegurudāse gurudāsayoḥ gurudāseṣu

Compound gurudāsa -

Adverb -gurudāsam -gurudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria