Declension table of ?guraṇa

Deva

NeuterSingularDualPlural
Nominativeguraṇam guraṇe guraṇāni
Vocativeguraṇa guraṇe guraṇāni
Accusativeguraṇam guraṇe guraṇāni
Instrumentalguraṇena guraṇābhyām guraṇaiḥ
Dativeguraṇāya guraṇābhyām guraṇebhyaḥ
Ablativeguraṇāt guraṇābhyām guraṇebhyaḥ
Genitiveguraṇasya guraṇayoḥ guraṇānām
Locativeguraṇe guraṇayoḥ guraṇeṣu

Compound guraṇa -

Adverb -guraṇam -guraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria