Declension table of ?guptadhana

Deva

NeuterSingularDualPlural
Nominativeguptadhanam guptadhane guptadhanāni
Vocativeguptadhana guptadhane guptadhanāni
Accusativeguptadhanam guptadhane guptadhanāni
Instrumentalguptadhanena guptadhanābhyām guptadhanaiḥ
Dativeguptadhanāya guptadhanābhyām guptadhanebhyaḥ
Ablativeguptadhanāt guptadhanābhyām guptadhanebhyaḥ
Genitiveguptadhanasya guptadhanayoḥ guptadhanānām
Locativeguptadhane guptadhanayoḥ guptadhaneṣu

Compound guptadhana -

Adverb -guptadhanam -guptadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria