Declension table of ?guphita

Deva

MasculineSingularDualPlural
Nominativeguphitaḥ guphitau guphitāḥ
Vocativeguphita guphitau guphitāḥ
Accusativeguphitam guphitau guphitān
Instrumentalguphitena guphitābhyām guphitaiḥ guphitebhiḥ
Dativeguphitāya guphitābhyām guphitebhyaḥ
Ablativeguphitāt guphitābhyām guphitebhyaḥ
Genitiveguphitasya guphitayoḥ guphitānām
Locativeguphite guphitayoḥ guphiteṣu

Compound guphita -

Adverb -guphitam -guphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria