Declension table of ?gumagumāyita

Deva

NeuterSingularDualPlural
Nominativegumagumāyitam gumagumāyite gumagumāyitāni
Vocativegumagumāyita gumagumāyite gumagumāyitāni
Accusativegumagumāyitam gumagumāyite gumagumāyitāni
Instrumentalgumagumāyitena gumagumāyitābhyām gumagumāyitaiḥ
Dativegumagumāyitāya gumagumāyitābhyām gumagumāyitebhyaḥ
Ablativegumagumāyitāt gumagumāyitābhyām gumagumāyitebhyaḥ
Genitivegumagumāyitasya gumagumāyitayoḥ gumagumāyitānām
Locativegumagumāyite gumagumāyitayoḥ gumagumāyiteṣu

Compound gumagumāyita -

Adverb -gumagumāyitam -gumagumāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria