Declension table of ?gulphita

Deva

NeuterSingularDualPlural
Nominativegulphitam gulphite gulphitāni
Vocativegulphita gulphite gulphitāni
Accusativegulphitam gulphite gulphitāni
Instrumentalgulphitena gulphitābhyām gulphitaiḥ
Dativegulphitāya gulphitābhyām gulphitebhyaḥ
Ablativegulphitāt gulphitābhyām gulphitebhyaḥ
Genitivegulphitasya gulphitayoḥ gulphitānām
Locativegulphite gulphitayoḥ gulphiteṣu

Compound gulphita -

Adverb -gulphitam -gulphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria