Declension table of ?guhyadīpaka

Deva

MasculineSingularDualPlural
Nominativeguhyadīpakaḥ guhyadīpakau guhyadīpakāḥ
Vocativeguhyadīpaka guhyadīpakau guhyadīpakāḥ
Accusativeguhyadīpakam guhyadīpakau guhyadīpakān
Instrumentalguhyadīpakena guhyadīpakābhyām guhyadīpakaiḥ guhyadīpakebhiḥ
Dativeguhyadīpakāya guhyadīpakābhyām guhyadīpakebhyaḥ
Ablativeguhyadīpakāt guhyadīpakābhyām guhyadīpakebhyaḥ
Genitiveguhyadīpakasya guhyadīpakayoḥ guhyadīpakānām
Locativeguhyadīpake guhyadīpakayoḥ guhyadīpakeṣu

Compound guhyadīpaka -

Adverb -guhyadīpakam -guhyadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria