Declension table of ?guhāgahanavat

Deva

NeuterSingularDualPlural
Nominativeguhāgahanavat guhāgahanavantī guhāgahanavatī guhāgahanavanti
Vocativeguhāgahanavat guhāgahanavantī guhāgahanavatī guhāgahanavanti
Accusativeguhāgahanavat guhāgahanavantī guhāgahanavatī guhāgahanavanti
Instrumentalguhāgahanavatā guhāgahanavadbhyām guhāgahanavadbhiḥ
Dativeguhāgahanavate guhāgahanavadbhyām guhāgahanavadbhyaḥ
Ablativeguhāgahanavataḥ guhāgahanavadbhyām guhāgahanavadbhyaḥ
Genitiveguhāgahanavataḥ guhāgahanavatoḥ guhāgahanavatām
Locativeguhāgahanavati guhāgahanavatoḥ guhāgahanavatsu

Adverb -guhāgahanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria