Declension table of ?gudodbhava

Deva

MasculineSingularDualPlural
Nominativegudodbhavaḥ gudodbhavau gudodbhavāḥ
Vocativegudodbhava gudodbhavau gudodbhavāḥ
Accusativegudodbhavam gudodbhavau gudodbhavān
Instrumentalgudodbhavena gudodbhavābhyām gudodbhavaiḥ gudodbhavebhiḥ
Dativegudodbhavāya gudodbhavābhyām gudodbhavebhyaḥ
Ablativegudodbhavāt gudodbhavābhyām gudodbhavebhyaḥ
Genitivegudodbhavasya gudodbhavayoḥ gudodbhavānām
Locativegudodbhave gudodbhavayoḥ gudodbhaveṣu

Compound gudodbhava -

Adverb -gudodbhavam -gudodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria