Declension table of ?gudhita

Deva

NeuterSingularDualPlural
Nominativegudhitam gudhite gudhitāni
Vocativegudhita gudhite gudhitāni
Accusativegudhitam gudhite gudhitāni
Instrumentalgudhitena gudhitābhyām gudhitaiḥ
Dativegudhitāya gudhitābhyām gudhitebhyaḥ
Ablativegudhitāt gudhitābhyām gudhitebhyaḥ
Genitivegudhitasya gudhitayoḥ gudhitānām
Locativegudhite gudhitayoḥ gudhiteṣu

Compound gudhita -

Adverb -gudhitam -gudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria