Declension table of ?gudauṣṭha

Deva

NeuterSingularDualPlural
Nominativegudauṣṭham gudauṣṭhe gudauṣṭhāni
Vocativegudauṣṭha gudauṣṭhe gudauṣṭhāni
Accusativegudauṣṭham gudauṣṭhe gudauṣṭhāni
Instrumentalgudauṣṭhena gudauṣṭhābhyām gudauṣṭhaiḥ
Dativegudauṣṭhāya gudauṣṭhābhyām gudauṣṭhebhyaḥ
Ablativegudauṣṭhāt gudauṣṭhābhyām gudauṣṭhebhyaḥ
Genitivegudauṣṭhasya gudauṣṭhayoḥ gudauṣṭhānām
Locativegudauṣṭhe gudauṣṭhayoḥ gudauṣṭheṣu

Compound gudauṣṭha -

Adverb -gudauṣṭham -gudauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria