Declension table of ?gucchārdha

Deva

MasculineSingularDualPlural
Nominativegucchārdhaḥ gucchārdhau gucchārdhāḥ
Vocativegucchārdha gucchārdhau gucchārdhāḥ
Accusativegucchārdham gucchārdhau gucchārdhān
Instrumentalgucchārdhena gucchārdhābhyām gucchārdhaiḥ gucchārdhebhiḥ
Dativegucchārdhāya gucchārdhābhyām gucchārdhebhyaḥ
Ablativegucchārdhāt gucchārdhābhyām gucchārdhebhyaḥ
Genitivegucchārdhasya gucchārdhayoḥ gucchārdhānām
Locativegucchārdhe gucchārdhayoḥ gucchārdheṣu

Compound gucchārdha -

Adverb -gucchārdham -gucchārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria