Declension table of ?guṭikīkṛtā

Deva

FeminineSingularDualPlural
Nominativeguṭikīkṛtā guṭikīkṛte guṭikīkṛtāḥ
Vocativeguṭikīkṛte guṭikīkṛte guṭikīkṛtāḥ
Accusativeguṭikīkṛtām guṭikīkṛte guṭikīkṛtāḥ
Instrumentalguṭikīkṛtayā guṭikīkṛtābhyām guṭikīkṛtābhiḥ
Dativeguṭikīkṛtāyai guṭikīkṛtābhyām guṭikīkṛtābhyaḥ
Ablativeguṭikīkṛtāyāḥ guṭikīkṛtābhyām guṭikīkṛtābhyaḥ
Genitiveguṭikīkṛtāyāḥ guṭikīkṛtayoḥ guṭikīkṛtānām
Locativeguṭikīkṛtāyām guṭikīkṛtayoḥ guṭikīkṛtāsu

Adverb -guṭikīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria