Declension table of ?guṭikīkṛta

Deva

NeuterSingularDualPlural
Nominativeguṭikīkṛtam guṭikīkṛte guṭikīkṛtāni
Vocativeguṭikīkṛta guṭikīkṛte guṭikīkṛtāni
Accusativeguṭikīkṛtam guṭikīkṛte guṭikīkṛtāni
Instrumentalguṭikīkṛtena guṭikīkṛtābhyām guṭikīkṛtaiḥ
Dativeguṭikīkṛtāya guṭikīkṛtābhyām guṭikīkṛtebhyaḥ
Ablativeguṭikīkṛtāt guṭikīkṛtābhyām guṭikīkṛtebhyaḥ
Genitiveguṭikīkṛtasya guṭikīkṛtayoḥ guṭikīkṛtānām
Locativeguṭikīkṛte guṭikīkṛtayoḥ guṭikīkṛteṣu

Compound guṭikīkṛta -

Adverb -guṭikīkṛtam -guṭikīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria