Declension table of ?guṭikāñjana

Deva

NeuterSingularDualPlural
Nominativeguṭikāñjanam guṭikāñjane guṭikāñjanāni
Vocativeguṭikāñjana guṭikāñjane guṭikāñjanāni
Accusativeguṭikāñjanam guṭikāñjane guṭikāñjanāni
Instrumentalguṭikāñjanena guṭikāñjanābhyām guṭikāñjanaiḥ
Dativeguṭikāñjanāya guṭikāñjanābhyām guṭikāñjanebhyaḥ
Ablativeguṭikāñjanāt guṭikāñjanābhyām guṭikāñjanebhyaḥ
Genitiveguṭikāñjanasya guṭikāñjanayoḥ guṭikāñjanānām
Locativeguṭikāñjane guṭikāñjanayoḥ guṭikāñjaneṣu

Compound guṭikāñjana -

Adverb -guṭikāñjanam -guṭikāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria