Declension table of ?guṭikāpāta

Deva

MasculineSingularDualPlural
Nominativeguṭikāpātaḥ guṭikāpātau guṭikāpātāḥ
Vocativeguṭikāpāta guṭikāpātau guṭikāpātāḥ
Accusativeguṭikāpātam guṭikāpātau guṭikāpātān
Instrumentalguṭikāpātena guṭikāpātābhyām guṭikāpātaiḥ guṭikāpātebhiḥ
Dativeguṭikāpātāya guṭikāpātābhyām guṭikāpātebhyaḥ
Ablativeguṭikāpātāt guṭikāpātābhyām guṭikāpātebhyaḥ
Genitiveguṭikāpātasya guṭikāpātayoḥ guṭikāpātānām
Locativeguṭikāpāte guṭikāpātayoḥ guṭikāpāteṣu

Compound guṭikāpāta -

Adverb -guṭikāpātam -guṭikāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria