Declension table of ?guṭikāmukhā

Deva

FeminineSingularDualPlural
Nominativeguṭikāmukhā guṭikāmukhe guṭikāmukhāḥ
Vocativeguṭikāmukhe guṭikāmukhe guṭikāmukhāḥ
Accusativeguṭikāmukhām guṭikāmukhe guṭikāmukhāḥ
Instrumentalguṭikāmukhayā guṭikāmukhābhyām guṭikāmukhābhiḥ
Dativeguṭikāmukhāyai guṭikāmukhābhyām guṭikāmukhābhyaḥ
Ablativeguṭikāmukhāyāḥ guṭikāmukhābhyām guṭikāmukhābhyaḥ
Genitiveguṭikāmukhāyāḥ guṭikāmukhayoḥ guṭikāmukhānām
Locativeguṭikāmukhāyām guṭikāmukhayoḥ guṭikāmukhāsu

Adverb -guṭikāmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria