Declension table of ?guṇyatva

Deva

NeuterSingularDualPlural
Nominativeguṇyatvam guṇyatve guṇyatvāni
Vocativeguṇyatva guṇyatve guṇyatvāni
Accusativeguṇyatvam guṇyatve guṇyatvāni
Instrumentalguṇyatvena guṇyatvābhyām guṇyatvaiḥ
Dativeguṇyatvāya guṇyatvābhyām guṇyatvebhyaḥ
Ablativeguṇyatvāt guṇyatvābhyām guṇyatvebhyaḥ
Genitiveguṇyatvasya guṇyatvayoḥ guṇyatvānām
Locativeguṇyatve guṇyatvayoḥ guṇyatveṣu

Compound guṇyatva -

Adverb -guṇyatvam -guṇyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria