Declension table of ?guṇitavya

Deva

MasculineSingularDualPlural
Nominativeguṇitavyaḥ guṇitavyau guṇitavyāḥ
Vocativeguṇitavya guṇitavyau guṇitavyāḥ
Accusativeguṇitavyam guṇitavyau guṇitavyān
Instrumentalguṇitavyena guṇitavyābhyām guṇitavyaiḥ guṇitavyebhiḥ
Dativeguṇitavyāya guṇitavyābhyām guṇitavyebhyaḥ
Ablativeguṇitavyāt guṇitavyābhyām guṇitavyebhyaḥ
Genitiveguṇitavyasya guṇitavyayoḥ guṇitavyānām
Locativeguṇitavye guṇitavyayoḥ guṇitavyeṣu

Compound guṇitavya -

Adverb -guṇitavyam -guṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria