Declension table of ?guṇeśvara

Deva

MasculineSingularDualPlural
Nominativeguṇeśvaraḥ guṇeśvarau guṇeśvarāḥ
Vocativeguṇeśvara guṇeśvarau guṇeśvarāḥ
Accusativeguṇeśvaram guṇeśvarau guṇeśvarān
Instrumentalguṇeśvareṇa guṇeśvarābhyām guṇeśvaraiḥ guṇeśvarebhiḥ
Dativeguṇeśvarāya guṇeśvarābhyām guṇeśvarebhyaḥ
Ablativeguṇeśvarāt guṇeśvarābhyām guṇeśvarebhyaḥ
Genitiveguṇeśvarasya guṇeśvarayoḥ guṇeśvarāṇām
Locativeguṇeśvare guṇeśvarayoḥ guṇeśvareṣu

Compound guṇeśvara -

Adverb -guṇeśvaram -guṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria