Declension table of ?guṇaśata

Deva

NeuterSingularDualPlural
Nominativeguṇaśatam guṇaśate guṇaśatāni
Vocativeguṇaśata guṇaśate guṇaśatāni
Accusativeguṇaśatam guṇaśate guṇaśatāni
Instrumentalguṇaśatena guṇaśatābhyām guṇaśataiḥ
Dativeguṇaśatāya guṇaśatābhyām guṇaśatebhyaḥ
Ablativeguṇaśatāt guṇaśatābhyām guṇaśatebhyaḥ
Genitiveguṇaśatasya guṇaśatayoḥ guṇaśatānām
Locativeguṇaśate guṇaśatayoḥ guṇaśateṣu

Compound guṇaśata -

Adverb -guṇaśatam -guṇaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria