Declension table of ?guṇavivecana

Deva

NeuterSingularDualPlural
Nominativeguṇavivecanam guṇavivecane guṇavivecanāni
Vocativeguṇavivecana guṇavivecane guṇavivecanāni
Accusativeguṇavivecanam guṇavivecane guṇavivecanāni
Instrumentalguṇavivecanena guṇavivecanābhyām guṇavivecanaiḥ
Dativeguṇavivecanāya guṇavivecanābhyām guṇavivecanebhyaḥ
Ablativeguṇavivecanāt guṇavivecanābhyām guṇavivecanebhyaḥ
Genitiveguṇavivecanasya guṇavivecanayoḥ guṇavivecanānām
Locativeguṇavivecane guṇavivecanayoḥ guṇavivecaneṣu

Compound guṇavivecana -

Adverb -guṇavivecanam -guṇavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria