Declension table of ?guṇavipramukta

Deva

NeuterSingularDualPlural
Nominativeguṇavipramuktam guṇavipramukte guṇavipramuktāni
Vocativeguṇavipramukta guṇavipramukte guṇavipramuktāni
Accusativeguṇavipramuktam guṇavipramukte guṇavipramuktāni
Instrumentalguṇavipramuktena guṇavipramuktābhyām guṇavipramuktaiḥ
Dativeguṇavipramuktāya guṇavipramuktābhyām guṇavipramuktebhyaḥ
Ablativeguṇavipramuktāt guṇavipramuktābhyām guṇavipramuktebhyaḥ
Genitiveguṇavipramuktasya guṇavipramuktayoḥ guṇavipramuktānām
Locativeguṇavipramukte guṇavipramuktayoḥ guṇavipramukteṣu

Compound guṇavipramukta -

Adverb -guṇavipramuktam -guṇavipramuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria