Declension table of ?guṇaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeguṇaviṣṇuḥ guṇaviṣṇū guṇaviṣṇavaḥ
Vocativeguṇaviṣṇo guṇaviṣṇū guṇaviṣṇavaḥ
Accusativeguṇaviṣṇum guṇaviṣṇū guṇaviṣṇūn
Instrumentalguṇaviṣṇunā guṇaviṣṇubhyām guṇaviṣṇubhiḥ
Dativeguṇaviṣṇave guṇaviṣṇubhyām guṇaviṣṇubhyaḥ
Ablativeguṇaviṣṇoḥ guṇaviṣṇubhyām guṇaviṣṇubhyaḥ
Genitiveguṇaviṣṇoḥ guṇaviṣṇvoḥ guṇaviṣṇūnām
Locativeguṇaviṣṇau guṇaviṣṇvoḥ guṇaviṣṇuṣu

Compound guṇaviṣṇu -

Adverb -guṇaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria